B 25-4 Amṛteśatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/4
Title: Amṛteśatantra
Dimensions: 32 x 5.5 cm x 89 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/285
Remarks:


Reel No. B 25-4 Inventory No. 2731

Title Amṛteśatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Palm-leaf

State Incomplete and damaged.

Size 32 x 5.5 cm

Binding Hole On in centre left

Folios 89

Lines per Folio 4-5

Foliation Numerals in the left margin of the verso side.

Scribe Kīrtidhara

Date of Copying [NS?] 320 caitraśukla 9 śanivāra

Donor Viśveśvara

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-285

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| oṃ namaḥ śivādibhyo gurubhyaḥ ||

(yastṛdhā) triṣv(!)avasthāsu rūpam ācchāya(!) śaktimān |

udbhavasthitisaṃhārakṛ(tyaṃ)viśvasya śaktitaḥ |

vida(bhā)ti namas tasmai śuddhāmṛtamayātmane |

śivāya brahmaviśveśaparā||ya paramātmane |

kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ |

krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haraṃ |

dṛṣṭvā pramuditaṃ devaṃ prāṇināṃ hitakāmyayā |

utsaṃgād avatīryāśu pādau jagrāha pārvatī |

⟨pra⟩ papraccha parayā bhaktyā santoṣya parameśvaraṃ ||

śrīdevyuvāca ||

bhagavaṃ(!)devadeveśa lokanātha jaga||tpate |

yaṃ tvayā mahadāścaryaṃ kṛtaṃ vismayakārakaṃ |

sarvasya jagato deva kiṃ nu me parameśvara |

durvijñeyaṃ durārādhyaṃ rahasyaṃ na prakāśitaṃ

kārttikryasya na mayā na sureṣu gaṇeṣu ca |...

(fol.1v1-5 )

devy uvāca ||

bhagavaṃ(!) devadeveśa citrāścaryavidhāyakaṃ |

āścaryam īdṛśaṃ ramyaṃ naśrutaṃ tac chṛṇomy ahaṃ || ...

(fol.2r2-3 )

bhagavān uvāca ||

atikautūhalāviṣṭā pṛcchā syāt | śṛṇu priye |

yan me te vāṃtare (hyagni) yad vāmṛtam anuttamaṃ |

tat sarvaṃ| saṃpravakṣyāmi yogayuktyā śṛṇu priye |

(fol.2v3-4 )

End

na deyaṃ pāpaśīlānāṃ krodhināṃ kāmināṃ tathā |

guruniṃdāparānāṃ(!) vā devamaṃtra(vihaṣiṇāṃ) |

nāstikāṇāṃ śaṭhāṇāṃ ca (kṛyā)dharmabahiṣkṛtāṃ |

deyam etat ... putrāṇāṃ ...

sudīkṣitāṇāṃ bhaktāṇāṃ gurudevāgnipūjanaṃ |

vinā samayadīkṣāṃ vai na dadyāt supṛyasya(!) ca |

sarvathā naiva dātavyaṃ ...

(grāhya)bhaṃgena deviśi dehapāto bhaviṣyati |

dadāti yadi mohena snehenadhanalipsayā |

gacchati narakaṃ ghoram ity (āha) pārameśva///

... śasyapālanāsiddhim āpnuyāt |

(palanāc ca bhaṃve devi mṛtyuji parameśvaraḥ) || ❁ ||

(fol.88v5-89r3 )

Colophon

iti mṛtyujid amṛtīśavidhāne maṃtramahātmya...

timaḥ paṭalaḥ || ❁ || samāptam idaṃ mṛtyujid amṛtīśavidhānaṃ saṃpūrṇam iti śubham || ❁ || saṃvat 320 caitra śudi 9 śani dine...

viśveśvaralikhāyita idam pustakaṃ || paṃḍitakīrttidhara(!) || likhitaṃ mayā || ❁ ||

oṃ namaḥ śivāya || oṃ namo bhagavate vāsudevāya

(fol.89r3-5 )

Microfilm Details

Reel No. B25/4

Date of Filming 24-09-079

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks The 46 folio is triple filmed and 69 folio is double filmed.

Catalogued by BK

Date 26-02-2004

Bibliography