B 25-4 Amṛteśatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/4
Title: Amṛteśatantra
Dimensions: 32 x 5.5 cm x 89 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/285
Remarks:
Reel No. B 25-4 Inventory No. 2731
Title Amṛteśatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Palm-leaf
State Incomplete and damaged.
Size 32 x 5.5 cm
Binding Hole On in centre left
Folios 89
Lines per Folio 4-5
Foliation Numerals in the left margin of the verso side.
Scribe Kīrtidhara
Date of Copying [NS?] 320 caitraśukla 9 śanivāra
Donor Viśveśvara
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-285
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
|| oṃ namaḥ śivādibhyo gurubhyaḥ ||
(yastṛdhā) triṣv(!)avasthāsu rūpam ācchāya(!) śaktimān |
udbhavasthitisaṃhārakṛ(tyaṃ)viśvasya śaktitaḥ |
vida(bhā)ti namas tasmai śuddhāmṛtamayātmane |
śivāya brahmaviśveśaparā||ya paramātmane |
kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ |
krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haraṃ |
dṛṣṭvā pramuditaṃ devaṃ prāṇināṃ hitakāmyayā |
utsaṃgād avatīryāśu pādau jagrāha pārvatī |
⟨pra⟩ papraccha parayā bhaktyā santoṣya parameśvaraṃ ||
śrīdevyuvāca ||
bhagavaṃ(!)devadeveśa lokanātha jaga||tpate |
yaṃ tvayā mahadāścaryaṃ kṛtaṃ vismayakārakaṃ |
sarvasya jagato deva kiṃ nu me parameśvara |
durvijñeyaṃ durārādhyaṃ rahasyaṃ na prakāśitaṃ
kārttikryasya na mayā na sureṣu gaṇeṣu ca |...
(fol.1v1-5 )
devy uvāca ||
bhagavaṃ(!) devadeveśa citrāścaryavidhāyakaṃ |
āścaryam īdṛśaṃ ramyaṃ naśrutaṃ tac chṛṇomy ahaṃ || ...
(fol.2r2-3 )
bhagavān uvāca ||
atikautūhalāviṣṭā pṛcchā syāt | śṛṇu priye |
yan me te vāṃtare (hyagni) yad vāmṛtam anuttamaṃ |
tat sarvaṃ| saṃpravakṣyāmi yogayuktyā śṛṇu priye |
(fol.2v3-4 )
End
na deyaṃ pāpaśīlānāṃ krodhināṃ kāmināṃ tathā |
guruniṃdāparānāṃ(!) vā devamaṃtra(vihaṣiṇāṃ) |
nāstikāṇāṃ śaṭhāṇāṃ ca (kṛyā)dharmabahiṣkṛtāṃ |
deyam etat ... putrāṇāṃ ...
sudīkṣitāṇāṃ bhaktāṇāṃ gurudevāgnipūjanaṃ |
vinā samayadīkṣāṃ vai na dadyāt supṛyasya(!) ca |
sarvathā naiva dātavyaṃ ...
(grāhya)bhaṃgena deviśi dehapāto bhaviṣyati |
dadāti yadi mohena snehenadhanalipsayā |
gacchati narakaṃ ghoram ity (āha) pārameśva///
... śasyapālanāsiddhim āpnuyāt |
(palanāc ca bhaṃve devi mṛtyuji parameśvaraḥ) || ❁ ||
(fol.88v5-89r3 )
Colophon
iti mṛtyujid amṛtīśavidhāne maṃtramahātmya...
timaḥ paṭalaḥ || ❁ || samāptam idaṃ mṛtyujid amṛtīśavidhānaṃ saṃpūrṇam iti śubham || ❁ || saṃvat 320 caitra śudi 9 śani dine...
viśveśvaralikhāyita idam pustakaṃ || paṃḍitakīrttidhara(!) || likhitaṃ mayā || ❁ ||
oṃ namaḥ śivāya || oṃ namo bhagavate vāsudevāya
(fol.89r3-5 )
Microfilm Details
Reel No. B25/4
Date of Filming 24-09-079
Exposures 92
Used Copy Kathmandu
Type of Film positive
Remarks The 46 folio is triple filmed and 69 folio is double filmed.
Catalogued by BK
Date 26-02-2004
Bibliography